2025-04-20 14:32:29 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकाव्याख्योपेतम्
किमिदमथवा सत्यं मुग्धे त्वयाद्य विनिश्चितं
१११
यदभिरुचितं तन्मे कृत्वा प्रिये सुखमास्यताम् ॥ ९४ ॥
( a ) D, • कथाश्रितां; D2 चपलहृदये
Oh hard-hearted one, cast off thy suspicions resting
upon (false) reports about my misdemeanour. It is not
proper that thou shouldst make me miserable by lending
thy ears to the words of wicked informers; or, Oh simple
one, dost thou, now, consider it really true ? Then do me,
my beloved, what thou likest and be happy. (94)
हे कठिनहृदये निष्ठुरचित्ते व्यलीककथाश्रयां मिथ्यवचनान्याश्रयोऽधिकरणं
यस्याः सा तथोक्ता तां भ्रान्ति मिथ्यामर्ति मुञ्च त्यज । पिशुनवचनैर्दुर्जन-
भौषितैरिमं जनं मामित्यर्थः । दुःखं नेतुं क्लेशं प्रापयितुं न युक्तं नार्हम् ।
अथवा हे मुग्धे त्वयाद्येदानीमिदं प्रकृतं कर्म सत्यं यथार्थे यथा भवति तथा
विनिश्चितं किं निर्णीतं किमु । किंशब्दः प्रश्ने । हे प्रिये यदभिरुचितं यदिष्टं
तन्मे मम कृत्वा विधाय सुखं यथा भवति तथास्यतां स्थीयतामिति संबन्धः ।
अत्र कठिनहृदये मुग्धे प्रिये इत्यामन्त्रण बाहुल्येन क्रमेण सान्त्वेन दैन्यं
सूच्यते । अत्र नायिका स्वीया मेध्या च । ईर्ष्यामानकृतो विप्रलम्भशृङ्गारः ।
सोपालम्भवचनं नर्म । आक्षेपोऽलंकारः ।
Mg व्यलीककथाः मिथ्या-
३ ) D1, D2 सूचकोक्तिभिः
मूढे ( ५ ) D, मुग्धा ;
(
( १ ) D, अपराधी नायको नायिकां प्रसादयितुमशक्तः सन्नाह;
Dt, D2, Ds नायकोक्तिः ( २ ) D1, D2, D, व्यलीकं अनृतं
आश्रयमधिकरणं यस्या सा तथोक्ता ;
वचनानि आश्रयं अधिकरणं यस्याः सा ।
( ४ ) D1, D2, D2, Mg, Mt explain
D: प्रगल्भा ; D2 adds नायकः शठः
मानपरिमेहाय संख्या प्रोत्साहिता नायिका तां प्रत्याह-
भ्रूभेदो गुणितश्चिरं नयनयोरभ्यस्तमामीलनं
रोदधुं शिक्षितमादरेण हासितं मौनेऽभियोगः कृतः ।
किमिदमथवा सत्यं मुग्धे त्वयाद्य विनिश्चितं
१११
यदभिरुचितं तन्मे कृत्वा प्रिये सुखमास्यताम् ॥ ९४ ॥
( a ) D, • कथाश्रितां; D2 चपलहृदये
Oh hard-hearted one, cast off thy suspicions resting
upon (false) reports about my misdemeanour. It is not
proper that thou shouldst make me miserable by lending
thy ears to the words of wicked informers; or, Oh simple
one, dost thou, now, consider it really true ? Then do me,
my beloved, what thou likest and be happy. (94)
हे कठिनहृदये निष्ठुरचित्ते व्यलीककथाश्रयां मिथ्यवचनान्याश्रयोऽधिकरणं
यस्याः सा तथोक्ता तां भ्रान्ति मिथ्यामर्ति मुञ्च त्यज । पिशुनवचनैर्दुर्जन-
भौषितैरिमं जनं मामित्यर्थः । दुःखं नेतुं क्लेशं प्रापयितुं न युक्तं नार्हम् ।
अथवा हे मुग्धे त्वयाद्येदानीमिदं प्रकृतं कर्म सत्यं यथार्थे यथा भवति तथा
विनिश्चितं किं निर्णीतं किमु । किंशब्दः प्रश्ने । हे प्रिये यदभिरुचितं यदिष्टं
तन्मे मम कृत्वा विधाय सुखं यथा भवति तथास्यतां स्थीयतामिति संबन्धः ।
अत्र कठिनहृदये मुग्धे प्रिये इत्यामन्त्रण बाहुल्येन क्रमेण सान्त्वेन दैन्यं
सूच्यते । अत्र नायिका स्वीया मेध्या च । ईर्ष्यामानकृतो विप्रलम्भशृङ्गारः ।
सोपालम्भवचनं नर्म । आक्षेपोऽलंकारः ।
Mg व्यलीककथाः मिथ्या-
३ ) D1, D2 सूचकोक्तिभिः
मूढे ( ५ ) D, मुग्धा ;
(
( १ ) D, अपराधी नायको नायिकां प्रसादयितुमशक्तः सन्नाह;
Dt, D2, Ds नायकोक्तिः ( २ ) D1, D2, D, व्यलीकं अनृतं
आश्रयमधिकरणं यस्या सा तथोक्ता ;
वचनानि आश्रयं अधिकरणं यस्याः सा ।
( ४ ) D1, D2, D2, Mg, Mt explain
D: प्रगल्भा ; D2 adds नायकः शठः
मानपरिमेहाय संख्या प्रोत्साहिता नायिका तां प्रत्याह-
भ्रूभेदो गुणितश्चिरं नयनयोरभ्यस्तमामीलनं
रोदधुं शिक्षितमादरेण हासितं मौनेऽभियोगः कृतः ।