2025-04-20 14:32:29 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकाव्याख्योपेतम्
१०७
निद्रा तथा मुकुलिता निमीलिताक्षी सती' वरतनुः तन्वी अङ्गेन गात्रेण अङ्गं
स्वस्य गात्रं प्रविश्य आसाद्य परीरम्भचतुरे आलिङ्गन कुशले प्रणयिनि प्रिये
न वीबन्धं वस्त्रन्थि सभयव्याकुलकरं सभयो भयेन सहितः व्याकुलस्तरलः
करो यस्मिन् कर्मणि तथोक्तम् । शनैर्मन्दं स्पृशति सति अवलग्नं मध्यं
संकोचग्लपितं अंतराकर्षणकर्षितं विधत्ते करोतीति संबन्धः । अत्र कपट-
निद्रयावलग्नसंकोचेन च नायिकाया विरहासहिष्णुत्वं व्यज्यते । औत्सुक्यं नाम
संचारी भावः । नायिका स्वीया मध्या स्वाधीनपतिका च । नायकोऽनुकूलः ।
संभोगशृङ्गारः । कैशिकीवृत्तेरङ्गं नर्मगर्भः । युक्तिरलंकारः ।
( २ ) Da, adds
( ३ ) D, ० दक्षे;
( ५ ) D,,D2,D5
( १ ) D2,Da Mg अतथ्या तथ्येव प्रतिभासमाना
तथ्येव प्रतिभासमानकपटनिद्रया मुकुलिताक्षी सतीत्यर्थः
D. • पटौ; Mg • चतुरे ( ४ ) D, प्रियतमे
अम्बराकर्षण०; D, अन्तराकर्षितं ; D अन्तराकरणकर्षितं
०
कवेर्वाक्यम्
-
°
आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया
विश्रान्तेषु पथिव्वहःपरिणतौ ध्वान्ते समुत्सर्पति ।
दत्वेकं सशुचा गृहं प्रति पदं पान्यस्त्रियास्मिन्क्षणे
मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥ ९१ ॥
( a ) D2 निर्विस्मया (c) D4 Mg, Mt गत्वैकं
• वक्षितः ; Mg •वक्ष (क्ष्य) ते
(d) Bm
As far as the eye could reach, she scanned the path by
which her lover was to come; but as the day declined and
darkness crept apace, and the traffic on the roads ceased,
her heart was filled with despair, and sadly she took but
a single step homewards, and thinking, "Could he not have
come this moment?" she quickly turned her neck and
looked back again! (91)
१०७
निद्रा तथा मुकुलिता निमीलिताक्षी सती' वरतनुः तन्वी अङ्गेन गात्रेण अङ्गं
स्वस्य गात्रं प्रविश्य आसाद्य परीरम्भचतुरे आलिङ्गन कुशले प्रणयिनि प्रिये
न वीबन्धं वस्त्रन्थि सभयव्याकुलकरं सभयो भयेन सहितः व्याकुलस्तरलः
करो यस्मिन् कर्मणि तथोक्तम् । शनैर्मन्दं स्पृशति सति अवलग्नं मध्यं
संकोचग्लपितं अंतराकर्षणकर्षितं विधत्ते करोतीति संबन्धः । अत्र कपट-
निद्रयावलग्नसंकोचेन च नायिकाया विरहासहिष्णुत्वं व्यज्यते । औत्सुक्यं नाम
संचारी भावः । नायिका स्वीया मध्या स्वाधीनपतिका च । नायकोऽनुकूलः ।
संभोगशृङ्गारः । कैशिकीवृत्तेरङ्गं नर्मगर्भः । युक्तिरलंकारः ।
( २ ) Da, adds
( ३ ) D, ० दक्षे;
( ५ ) D,,D2,D5
( १ ) D2,Da Mg अतथ्या तथ्येव प्रतिभासमाना
तथ्येव प्रतिभासमानकपटनिद्रया मुकुलिताक्षी सतीत्यर्थः
D. • पटौ; Mg • चतुरे ( ४ ) D, प्रियतमे
अम्बराकर्षण०; D, अन्तराकर्षितं ; D अन्तराकरणकर्षितं
०
कवेर्वाक्यम्
-
°
आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया
विश्रान्तेषु पथिव्वहःपरिणतौ ध्वान्ते समुत्सर्पति ।
दत्वेकं सशुचा गृहं प्रति पदं पान्यस्त्रियास्मिन्क्षणे
मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥ ९१ ॥
( a ) D2 निर्विस्मया (c) D4 Mg, Mt गत्वैकं
• वक्षितः ; Mg •वक्ष (क्ष्य) ते
(d) Bm
As far as the eye could reach, she scanned the path by
which her lover was to come; but as the day declined and
darkness crept apace, and the traffic on the roads ceased,
her heart was filled with despair, and sadly she took but
a single step homewards, and thinking, "Could he not have
come this moment?" she quickly turned her neck and
looked back again! (91)