2025-04-20 14:32:28 by ambuda-bot
This page has not been fully proofread.
१०६
1
अमरुशतकम्
ज्वालामुद्दिश्य सुमनोमालाशेषं पुष्पदामच्छेदं संभोगपरिमर्दविच्छिन्न शिष्टांश-
मित्यर्थः । क्षिपति प्रेरयति । विहस्य स्मितं कृत्वा मुहुः पुनः पुनः पत्युर्खेत्रे
स्थगयति आच्छादयति । रम्यं मनोहरं यथा भवति तथा पुनःपुर्नरीक्ष्यते
'विलोक्यते प्रियेणेति शेषः इति संबन्धः । विलम्बितमेखलेत्यनेन पुरुषायित-
संभोगान्ते मेखलासंदानितचरणत्वादप सर्तुमशक्यमिति सूच्यते । प्रदीपशिखां
प्रति मालाशेषं क्षिपतीत्यनेन पत्युर्नेत्रे स्थगयतीत्यनेन च प्रियनिरीक्षणेन
लज्जाव्यार्कुलेति सूच्यते । अत्र मीडा नाम संचारी भावः । नायिका स्वीया
मध्या च । नायकोऽनुकूलः । संभोगगृङ्गारः । चेष्टकृतं सहास्यं शृङ्गारि
नर्म । जातिरलंकारः ।
( १ ) D2, Dg 0 विच्छिन्नावशिष्टांशमित्यर्थः । ; Mt • विभिन्न-
शिष्टांशं ( २ ) D. पुनः पुनः परीक्ष्यते ( ३ ) D, ० संदानित पद-
त्वात् अपसर्तुमेवं शक्तिर्नास्ति इति सूच्यते ; D1, D2, चरणत्वात् अपसतु
अशक्ता ( ४ ) De, Bm मालां ( ५ ) D, लज्जाकुला ; Do
o
व्याकुलितेति ( ६ ) D
कवेर्वाक्यम् -
drops the sentence; Do drops सहास्यं
पराची कोपेन स्फुटकपटसुद्रामुकुलिता
प्रविश्याङ्गेनाङ्गं प्रणयिनि परीरम्भचतुरे ।
शनैर्नीवीबन्धं स्पृशति सभयव्याकुलकर
विधत्ते संकोचग्लपितमवलग्नं वरतनुः ॥ ९० ॥
(c) Do सभया व्या०
Averting her face in anger, her eyes closed in manifestly
simulated sleep, the fair one makes her waist thinner by
contracting it, when her lover, who was an adept in embraces
locked each one of her limbs with his own, and gradually
touched the knot of her garment with his hand which
betrayed his fear and confusion ! (90)
कोपेन प्रणयकोपेन पराची पराङ्मुखी स्फुटकपटनिद्रामुकुलिता कषटेन
कृता निद्रा कपटनिद्रा स्फुटा प्रत्येक्ता तदैव प्रतिभासमानेत्यर्थः । सा चासौ
1
अमरुशतकम्
ज्वालामुद्दिश्य सुमनोमालाशेषं पुष्पदामच्छेदं संभोगपरिमर्दविच्छिन्न शिष्टांश-
मित्यर्थः । क्षिपति प्रेरयति । विहस्य स्मितं कृत्वा मुहुः पुनः पुनः पत्युर्खेत्रे
स्थगयति आच्छादयति । रम्यं मनोहरं यथा भवति तथा पुनःपुर्नरीक्ष्यते
'विलोक्यते प्रियेणेति शेषः इति संबन्धः । विलम्बितमेखलेत्यनेन पुरुषायित-
संभोगान्ते मेखलासंदानितचरणत्वादप सर्तुमशक्यमिति सूच्यते । प्रदीपशिखां
प्रति मालाशेषं क्षिपतीत्यनेन पत्युर्नेत्रे स्थगयतीत्यनेन च प्रियनिरीक्षणेन
लज्जाव्यार्कुलेति सूच्यते । अत्र मीडा नाम संचारी भावः । नायिका स्वीया
मध्या च । नायकोऽनुकूलः । संभोगगृङ्गारः । चेष्टकृतं सहास्यं शृङ्गारि
नर्म । जातिरलंकारः ।
( १ ) D2, Dg 0 विच्छिन्नावशिष्टांशमित्यर्थः । ; Mt • विभिन्न-
शिष्टांशं ( २ ) D. पुनः पुनः परीक्ष्यते ( ३ ) D, ० संदानित पद-
त्वात् अपसर्तुमेवं शक्तिर्नास्ति इति सूच्यते ; D1, D2, चरणत्वात् अपसतु
अशक्ता ( ४ ) De, Bm मालां ( ५ ) D, लज्जाकुला ; Do
o
व्याकुलितेति ( ६ ) D
कवेर्वाक्यम् -
drops the sentence; Do drops सहास्यं
पराची कोपेन स्फुटकपटसुद्रामुकुलिता
प्रविश्याङ्गेनाङ्गं प्रणयिनि परीरम्भचतुरे ।
शनैर्नीवीबन्धं स्पृशति सभयव्याकुलकर
विधत्ते संकोचग्लपितमवलग्नं वरतनुः ॥ ९० ॥
(c) Do सभया व्या०
Averting her face in anger, her eyes closed in manifestly
simulated sleep, the fair one makes her waist thinner by
contracting it, when her lover, who was an adept in embraces
locked each one of her limbs with his own, and gradually
touched the knot of her garment with his hand which
betrayed his fear and confusion ! (90)
कोपेन प्रणयकोपेन पराची पराङ्मुखी स्फुटकपटनिद्रामुकुलिता कषटेन
कृता निद्रा कपटनिद्रा स्फुटा प्रत्येक्ता तदैव प्रतिभासमानेत्यर्थः । सा चासौ