2025-04-20 14:32:27 by ambuda-bot
This page has not been fully proofread.
१०२
अमरुशतकम्
दितः । बाप्पः अश्रु कण्ठे लग्नः सक्तः सन् स्तनंतटं स्तनप्रान्तं मुहुः पुनः
पुनः तरलयति कम्पयति । एवमनेन प्रकारेण मन्युः कोपस्तव प्रियो हितो
जातः । हे निरनुरोधे अनङ्गीकृतानुवर्तने वयं तु प्रियौ हिता न भवाम इति
संबन्धः । अत्र पत्रालीमर्दनादिव्यापारेण सौभाग्यहारी मन्युः तव हितो
जात इत्यनेन च त्वदनुवर्तनकारिणो वयं तु तव हिता न भवाम इत्यनेन
चोपालम्भो गम्यते । नायिका स्वीया मध्या च । नायकः शठः । मार्नेकृतो
विप्रलम्भशृङ्गारः । अत्र सोपालम्भवचनं नर्म । आक्षेपोऽलंकारः ।
( १ ) Da निपीतोऽभूत् D, D2, Ds
;
निपीतो अपहृतः ।
( २ ) D1, D2, D,, Da, Ds स्तनतटीं ; De, Mg स्तनतटं कुचप्रान्तं
( ३ ) Dg तव हिता ( ४ )
कवेर्वाक्यम् -
D2, Ds ईर्ष्यामान
०
आयाते दयिते मनोरथशतैनत्वा कथंचिद्दिनं
गत्वा वासगृहं जडे परिजने दीर्घा कथां कुर्वति ॥
दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय चीनांशुकं
(a)
तन्वङ्ग्या रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥८६॥
०
• शतैः धृत्वा (b ) Ds, Bm वासगृहे (c ) D, दृष्टास्मी
T व्याधूय चीरांशुकं ; S व्याधूय चीनाम्बरं
When the lover had returned, she passed the day with
difficulty filling her mind with hundreds of daydreams; and
then entering the pleasure-house, she saw that her obtuse
attendants lacking all sagacity carried on a long conversation;
the slender-bodied one, whose heart grew impatient for
enjoyment of love cried out, "O, something has bitten me !"
and hurriedly tossing her silken scarf she extinguished the
lamp. (8.)
दयिते प्रिये आयाते आगते सति देशान्तरादिति शेषः । मनोरथशतैः
मनोरथानां संकल्पानां शतानि बहूनि तैरनेकविधाभिलाषैर्दिनं दिवसं कथं-
अमरुशतकम्
दितः । बाप्पः अश्रु कण्ठे लग्नः सक्तः सन् स्तनंतटं स्तनप्रान्तं मुहुः पुनः
पुनः तरलयति कम्पयति । एवमनेन प्रकारेण मन्युः कोपस्तव प्रियो हितो
जातः । हे निरनुरोधे अनङ्गीकृतानुवर्तने वयं तु प्रियौ हिता न भवाम इति
संबन्धः । अत्र पत्रालीमर्दनादिव्यापारेण सौभाग्यहारी मन्युः तव हितो
जात इत्यनेन च त्वदनुवर्तनकारिणो वयं तु तव हिता न भवाम इत्यनेन
चोपालम्भो गम्यते । नायिका स्वीया मध्या च । नायकः शठः । मार्नेकृतो
विप्रलम्भशृङ्गारः । अत्र सोपालम्भवचनं नर्म । आक्षेपोऽलंकारः ।
( १ ) Da निपीतोऽभूत् D, D2, Ds
;
निपीतो अपहृतः ।
( २ ) D1, D2, D,, Da, Ds स्तनतटीं ; De, Mg स्तनतटं कुचप्रान्तं
( ३ ) Dg तव हिता ( ४ )
कवेर्वाक्यम् -
D2, Ds ईर्ष्यामान
०
आयाते दयिते मनोरथशतैनत्वा कथंचिद्दिनं
गत्वा वासगृहं जडे परिजने दीर्घा कथां कुर्वति ॥
दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय चीनांशुकं
(a)
तन्वङ्ग्या रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥८६॥
०
• शतैः धृत्वा (b ) Ds, Bm वासगृहे (c ) D, दृष्टास्मी
T व्याधूय चीरांशुकं ; S व्याधूय चीनाम्बरं
When the lover had returned, she passed the day with
difficulty filling her mind with hundreds of daydreams; and
then entering the pleasure-house, she saw that her obtuse
attendants lacking all sagacity carried on a long conversation;
the slender-bodied one, whose heart grew impatient for
enjoyment of love cried out, "O, something has bitten me !"
and hurriedly tossing her silken scarf she extinguished the
lamp. (8.)
दयिते प्रिये आयाते आगते सति देशान्तरादिति शेषः । मनोरथशतैः
मनोरथानां संकल्पानां शतानि बहूनि तैरनेकविधाभिलाषैर्दिनं दिवसं कथं-