2025-04-20 14:32:27 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकाव्याख्योपेतम्
९९
आकर्णयिष्यति इति संबन्धः । स्पष्ट एवाभिप्रायः । अत्र भयं नाम संचारी
भावः । स्थायीभावानामपि कचित् संचारित्वकथनात् । नायिका स्वीया
मुग्धा । नायकः शठः । अत्र सर्भेयं शृङ्गारि नर्म । आक्षेपोऽलंकारः ।
-
( १' ) D3,D, drop अनेहसं ( २ ) Do adds नीचैः शंसेत्युत्त-.
रानुपपत्तेरथवा प्रतिवच इत्यस्य वचः प्रतीति प्रतिवच इत्यर्थः । अन्यथा
क्रिमिति ननु सखि etc. ( ३ ) Da adds मन्दं ; D1, D2, have अल्पं
( ४ ) D, drops the sentence ( ५ ) D, D2 drop सभयं
प्रोषितो' नायको वसन्तसमयागमे प्रियाया अवस्थान्तरं वितर्कयन्नाह
आलम्व्याङ्गणवापिकापरिसरे चूतद्रुमे मञ्जरीं
सर्पत्सान्द्र परागलम्पटरद्भृङ्गाङ्गनाशोभिनीम् ।
मन्ये स्वां तनुमुत्तरीयशकलेनाच्छाद्य वाला स्फुरत-
कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥ ८३ ॥
O
(a) O
०
ङ्गणदीर्घिकाप ० ; T
• ङ्गणवाटिकाप ० ;
D, मञ्जरी
;
०
०
(b ) D2 • शोभिनी ; Ds • रटत् •
Holding the blossoms of the mango-tree which grows in
the ground near the well in the courtyard, those blossoms
which the female bees adorn as they hum around, greedy of
the pervading sweetness of the thick pollen, the young girl,
meseems, having covered her body by a portion of her
upper garment, is weeping, while her sighs make her bosom
heave, as the sound of weeping, as it rises, is stifled in her
throat. (83)
अङ्गणवापिकापरिसरे' अङ्गणे चत्वरे वापिका दीर्घिका तस्याः परिसरे
चूतद्रुमे आम्रवृक्षे सर्पन् विसरन् सान्द्रो निबिड : परागः पुष्परेणुस्तस्मिन्
लम्पटा आसक्ता रणन्त्यो ध्वनन्त्यो भृङ्गाङ्गना भ्रमर्यस्ताभिः शोभितमिति
भृङ्गाङ्गनाशोभिनीं तां मञ्जरीमालम्व्य गृहीत्वा बाला स्वां स्वीयां तनुमुत्तरीय-
९९
आकर्णयिष्यति इति संबन्धः । स्पष्ट एवाभिप्रायः । अत्र भयं नाम संचारी
भावः । स्थायीभावानामपि कचित् संचारित्वकथनात् । नायिका स्वीया
मुग्धा । नायकः शठः । अत्र सर्भेयं शृङ्गारि नर्म । आक्षेपोऽलंकारः ।
-
( १' ) D3,D, drop अनेहसं ( २ ) Do adds नीचैः शंसेत्युत्त-.
रानुपपत्तेरथवा प्रतिवच इत्यस्य वचः प्रतीति प्रतिवच इत्यर्थः । अन्यथा
क्रिमिति ननु सखि etc. ( ३ ) Da adds मन्दं ; D1, D2, have अल्पं
( ४ ) D, drops the sentence ( ५ ) D, D2 drop सभयं
प्रोषितो' नायको वसन्तसमयागमे प्रियाया अवस्थान्तरं वितर्कयन्नाह
आलम्व्याङ्गणवापिकापरिसरे चूतद्रुमे मञ्जरीं
सर्पत्सान्द्र परागलम्पटरद्भृङ्गाङ्गनाशोभिनीम् ।
मन्ये स्वां तनुमुत्तरीयशकलेनाच्छाद्य वाला स्फुरत-
कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥ ८३ ॥
O
(a) O
०
ङ्गणदीर्घिकाप ० ; T
• ङ्गणवाटिकाप ० ;
D, मञ्जरी
;
०
०
(b ) D2 • शोभिनी ; Ds • रटत् •
Holding the blossoms of the mango-tree which grows in
the ground near the well in the courtyard, those blossoms
which the female bees adorn as they hum around, greedy of
the pervading sweetness of the thick pollen, the young girl,
meseems, having covered her body by a portion of her
upper garment, is weeping, while her sighs make her bosom
heave, as the sound of weeping, as it rises, is stifled in her
throat. (83)
अङ्गणवापिकापरिसरे' अङ्गणे चत्वरे वापिका दीर्घिका तस्याः परिसरे
चूतद्रुमे आम्रवृक्षे सर्पन् विसरन् सान्द्रो निबिड : परागः पुष्परेणुस्तस्मिन्
लम्पटा आसक्ता रणन्त्यो ध्वनन्त्यो भृङ्गाङ्गना भ्रमर्यस्ताभिः शोभितमिति
भृङ्गाङ्गनाशोभिनीं तां मञ्जरीमालम्व्य गृहीत्वा बाला स्वां स्वीयां तनुमुत्तरीय-