This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 
९९
 
आकर्णविष्यति इति संवन्धः । स्पष्ट एवाभिप्रायः । अत्र भयं नाम संचारी
भावः । स्थायीभावानामपि कचित् संचारित्वकथनात् । नायिका त्वीया
मुग्धा । नायकः शत्रः । अत्र समेपं बृङ्गारि ननं । आक्षेपोऽलंकारः ।
 
( ? ) Ds,D, drop अनेहसं ( २ ) De adds नीचे: शंकेत्युच-
रानुपपत्तेरयवा प्रतिवच इत्यस्य वचः प्रतीति प्रतिवच इत्यर्थः । अन्यया
किमिति ननु सखि etc. ( ३ ) D adds मन्दं : D1, D2, have अल्पं
( ४ ) D, drops the sentence (५) D1, D2 drop सभयं
प्रोषितो नायको वसन्तमयागने प्रियाया अवत्यान्तरं वितर्कयन्नाह
आलम्व्याङ्गणवापिकापरिलरे चूतद्रुमे मञ्जरी
सर्पत्सान्द्रपरागलम्पटरणभृङ्गाङ्गनाशोभिनीम् ।
 
मन्ये त्वां तनुमुत्तरीयशकलेनाच्छाद्य वाला स्फुरत्-
कण्ठध्वानतिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥ ८३ ॥
 
(a) O • ङ्गणदीर्घिकाप•
 
T • गवाटिकाप ० ; D, नजरी ;
( b ) D2 ● शोभिनी : D • रत्
 

 
Holding the blossoms of the mango-tree which grows in
the ground near the well in the courtyard, those blossoms
which the female bees adorn as they hum around, greedy of
the pervading sweetness of the thick pollen, the young girl,
meseems, having covered her body by a portion of her
upper garment, is weeping, while her sighs make her bosom
heave, as the sound of weeping, as it rises, is stified in ber
throat. (83)
 
अङ्गणवापिकापरिनरे' अणे चत्वरेवानिका दीर्घिका तत्याः परिनरे
चूतगुने आम्रवृक्षे सर्पन् विचरन् सान्द्रो निविड: परागः पुष्परेणुस लिन्
लम्पटा आवक्ता रणन्त्यो ध्वनन्त्यो भृङ्गाङ्गना भ्रमयत्वाभिः शोभितमिति
भृङ्गाङ्गनाशोभिनीं तां नहरीमालम्ब्य गृहीत्वा बाला त्वां स्वीयां नुनुचरीय-