This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 
९५
 
( a ) T, S कामं तनोतु ; D, D, Bm, T तनुं तनुं ( 6 ) Do न
खलु (c) D, मानावेशात् ; Dg मानक्षेपात् ; Oa S, Mt कोपाटोपात्
(d ) Ds निरन्तरमी ०
 
"Let the heart burst; let the God of love make my
body emaciated according to his pleasure; I have, Oh
friend, nothing more to do with the lover whose love is
so unsteady ; the gazelle-eyed one, in the height of ber
resentment, uttered these words, but with fear in her
heart, looked at the path by which he was wont to come.
(79)
 
हे सखि हृदयं हृत् स्फुटतु दलतु । कामो मन्मथः कामं प्रकामं तनुं
शरीरं तनुं कृशां करोतु । मे मम पुनश्चटुलप्रेम्णा चञ्चलप्रणयेन दयितेन
प्रियेण कार्ये न प्रयोजनं नास्ति । इत्यनेन प्रकारेण मानाटोपात् कोपाति-
शयात् सरभसं सत्वरं यथा भवति तथा वच उदीर्योक्त्वा तया सारङ्गाक्ष्या
हरिणलोचनया सशङ्कितं सचकितं रमणपदवी प्रियतमवै ईक्षिता दृष्टेति
संबन्धः । स्पष्ट एवाभिप्रायः । अत्र चकितं नाम संचारिभावः । चकितं
भर्यंसभ्रम इत्युक्तत्वात् । नायिका स्वीया मध्या च । किं च कलहान्तरिता ।
नायकः शठः । मानकृतो विप्रलम्भगृङ्गारः । अत्रै समयं शृङ्गारि नर्म ।
जातिरलंकारः ।
 
( १ )
 
( ३ ) Da
 
D, कर्तव्यमेव नास्ति ।
प्रियतममार्गः ( ४ )
 
( ५ ) Ds औत्सुक्यं नाम संचारि भावः
 
( २ )
 
D, मानावेशात्
 
D
 
drops the
 
( ६ )
 
sentence
भयसाध्वसं ;
 
भयसंभ्रान्तं ( ७ ) Dg ईर्ष्याक्रोधप्रायं नर्म
 
कवेर्वाक्यम्--
 
लीलातामरसाहतोऽन्यवनितानिःशङ्कदप्राधरः
 
प्रेयान्केसर दूषितेक्षण इव व्यामील्य नेत्रे स्थितः ।
कान्ता कुड्मलिताननेन्दु ददती वायुं स्थिता तत्र सा
भ्रान्त्या धूर्ततया तदा नतिमृते तेनाभवच्चुम्बिता ॥८०॥