2025-04-20 14:32:25 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकाव्याख्योपेतम्
गाढौष्ठग्रहपीडनाकुलतया पादाग्रसंशके-
९३
नाकृष्याम्यरमात्मनो यदुचितं धूर्तेन तत्प्रस्तुतम् ॥ ७७ ॥
(a ) Oa, S, Mt प्रत्याश्लेषविकीर्ण •
"
" Mark, Oh thou so delicate of limb, this bed is now
hard on account of the accumulation of heaps of sandal-dust
fallen in deep embraces; so saying he put me on his
breast, and urged by passionate desire as he firmly bit my
lip, he pulled away my garment with the toes of his feet as
with a pair of tongs and started doing what for that
rogue was the proper thing to do! (77)
हे कोमलाङ्गि आश्लेषविशीर्णचन्दनरजःपुञ्जप्रकर्षात् आश्लेषेणालिङ्गनेन
विशी च्युतं तदेव चन्दन र जस्तस्य पुञ्जः समूहः तस्य प्रकर्षोऽतिशयस्त-
स्मादियं शय्या तल्पं संप्रति परुषा कर्कशा पश्येत्युक्त्वा मां वक्षस्यारोप्यारोह्य
गाढौष्ठग्रहपीडनाकुलतया ओष्ठस्याधरस्य ग्रहो ग्रहणं दंशनमित्यर्थः । गाढो
दृढः स चासावोष्ठग्रहश्च तेन पीडनं व्यथा तेनाकुला तस्या भाव आकुलता
तथा हेतुना पादाग्रसंदंशकेन । संदशैको नाम ग्रहणसाधनयन्त्रविशेषः ।
पादाग्रमेव संदंशकः पादाग्रसंर्देशकस्तेन पादामसंदंशकेनाम्बरमंशुकं मदीयमिति
शेषः ! आकृष्यापसार्य धूर्तेन कितवेनात्मनः स्वस्य यदुचितं यत्कर्मोचितं
तत्प्रतुतमाचारेतमिति संबन्धः । नायिका स्वीया मध्या च नायकोऽनुकूलः ।
संभोगशृङ्गारः । नर्मगर्भः । युक्तिरलकारः ।
०
( १ ) Mt • विकीर्ण ० ( २ ) Mt प्रत्याश्लेषेण ( ३ ) Mt विकीर्ण
( ४ ) Mg adds इदानीं ( ५ ) D drops the sentence संदंशको
नाम upto • नाम्बरं ( ६ ) D प्रसार्य ; D आक्षिप्य.
दूती नायकमुपालभते---
'
अच्छिन्नं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुवर्पिता
दत्तं दैन्यमशेषतः परिजने तापः सखीष्वाद्दितः ।
अद्य श्वः परनिर्वृतिं भजति सा श्वासैः परं खिद्यते
विधो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥ ७८ ॥
गाढौष्ठग्रहपीडनाकुलतया पादाग्रसंशके-
९३
नाकृष्याम्यरमात्मनो यदुचितं धूर्तेन तत्प्रस्तुतम् ॥ ७७ ॥
(a ) Oa, S, Mt प्रत्याश्लेषविकीर्ण •
"
" Mark, Oh thou so delicate of limb, this bed is now
hard on account of the accumulation of heaps of sandal-dust
fallen in deep embraces; so saying he put me on his
breast, and urged by passionate desire as he firmly bit my
lip, he pulled away my garment with the toes of his feet as
with a pair of tongs and started doing what for that
rogue was the proper thing to do! (77)
हे कोमलाङ्गि आश्लेषविशीर्णचन्दनरजःपुञ्जप्रकर्षात् आश्लेषेणालिङ्गनेन
विशी च्युतं तदेव चन्दन र जस्तस्य पुञ्जः समूहः तस्य प्रकर्षोऽतिशयस्त-
स्मादियं शय्या तल्पं संप्रति परुषा कर्कशा पश्येत्युक्त्वा मां वक्षस्यारोप्यारोह्य
गाढौष्ठग्रहपीडनाकुलतया ओष्ठस्याधरस्य ग्रहो ग्रहणं दंशनमित्यर्थः । गाढो
दृढः स चासावोष्ठग्रहश्च तेन पीडनं व्यथा तेनाकुला तस्या भाव आकुलता
तथा हेतुना पादाग्रसंदंशकेन । संदशैको नाम ग्रहणसाधनयन्त्रविशेषः ।
पादाग्रमेव संदंशकः पादाग्रसंर्देशकस्तेन पादामसंदंशकेनाम्बरमंशुकं मदीयमिति
शेषः ! आकृष्यापसार्य धूर्तेन कितवेनात्मनः स्वस्य यदुचितं यत्कर्मोचितं
तत्प्रतुतमाचारेतमिति संबन्धः । नायिका स्वीया मध्या च नायकोऽनुकूलः ।
संभोगशृङ्गारः । नर्मगर्भः । युक्तिरलकारः ।
०
( १ ) Mt • विकीर्ण ० ( २ ) Mt प्रत्याश्लेषेण ( ३ ) Mt विकीर्ण
( ४ ) Mg adds इदानीं ( ५ ) D drops the sentence संदंशको
नाम upto • नाम्बरं ( ६ ) D प्रसार्य ; D आक्षिप्य.
दूती नायकमुपालभते---
'
अच्छिन्नं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुवर्पिता
दत्तं दैन्यमशेषतः परिजने तापः सखीष्वाद्दितः ।
अद्य श्वः परनिर्वृतिं भजति सा श्वासैः परं खिद्यते
विधो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥ ७८ ॥