2025-04-20 14:32:25 by ambuda-bot
This page has not been fully proofread.
९०
अमरुशतकम्
Finding herself alone ( with him ) in the bed-chamber,
the young bride raised herself gently and slowly from her
couch and for long scanned the face of her lord, who, the
while, feigned deep sleep; and then she imprinted a kiss on
his face without any shyness; but as she perceived the thrill
of pleasure on his cheeks, she bent down her head in bash-
fulness, while her laughing lord rained kisses on her. (74)
शून्यं विविक्तं वासगृहं केलिभवनं विलोक्य निरीक्ष्य शयनाच्छय्यायाः
किंचिदीषदुत्थाय उत्थिता भूत्वा शनैर्मन्दं निःशब्दमित्यर्थः । बाला निद्रा-
व्याजमुपागतस्य स्वपच्छलं प्राप्तस्य पत्युः प्रियस्य मुखं सुचिरं निर्वर्ण्य दीर्घ-
कालं विलोक्य सम्यक्परीक्ष्येत्यर्थः । विलब्धं निःशङ्कं यथा भवति तथा
परिचुम्ब्य आस्वाद्य जातपुलकां उत्पन्नरोमाञ्चां तस्य गण्डस्थलीं विलोक्य
लज्जानम्रमुखी व्रीडावनतवदना सती हसतौ प्रियेण चुम्बिताभवदिति संबन्धः ।
स्पष्ट एवाभिप्रायः । औत्सुक्य नाम संचारी भावः । नायिका स्वीया मुग्धा
च । नायकोऽनुकूलः । संभोगशृङ्गारः । अत्र नर्मगर्भः । जातिरलंकारः ।
( १ ) Mt तल्पात् ( २ ) Mt कपटनिद्रां ( ३ ) D, हसिता ;
D. सहसा ( ४ ) Da, Mg मध्या च
कवेर्वाक्यम् ·
-
पादासक्ते सुचिरमिह ते वामता नैव कान्ते
मन्दारम्भे प्रणयिनि जने कोपने कोऽपराधः ।
इत्थं तस्याः परिजनगिरा कोपवेगे प्रशान्ते
बाष्पोद्भेदैस्तदनु सहसा न स्थितं न प्रवृत्तम् ॥ ७५ ॥
(a ) D 1, D2, D4, D5, Bm, O कैन (b ) Ds कोपराधोपरोधः
(c ) S, T, U, O, Oa तन्व्याः, Ds परिजनकथाकोमले कोपयोगे
"Is this not frowardness from thy side against a
lover who has been lying so long at thy feet? Of what
misdemeanour, Oh angry one, has the lover been guilty,
he who is devoted to thee and who is slow to move?"
As
अमरुशतकम्
Finding herself alone ( with him ) in the bed-chamber,
the young bride raised herself gently and slowly from her
couch and for long scanned the face of her lord, who, the
while, feigned deep sleep; and then she imprinted a kiss on
his face without any shyness; but as she perceived the thrill
of pleasure on his cheeks, she bent down her head in bash-
fulness, while her laughing lord rained kisses on her. (74)
शून्यं विविक्तं वासगृहं केलिभवनं विलोक्य निरीक्ष्य शयनाच्छय्यायाः
किंचिदीषदुत्थाय उत्थिता भूत्वा शनैर्मन्दं निःशब्दमित्यर्थः । बाला निद्रा-
व्याजमुपागतस्य स्वपच्छलं प्राप्तस्य पत्युः प्रियस्य मुखं सुचिरं निर्वर्ण्य दीर्घ-
कालं विलोक्य सम्यक्परीक्ष्येत्यर्थः । विलब्धं निःशङ्कं यथा भवति तथा
परिचुम्ब्य आस्वाद्य जातपुलकां उत्पन्नरोमाञ्चां तस्य गण्डस्थलीं विलोक्य
लज्जानम्रमुखी व्रीडावनतवदना सती हसतौ प्रियेण चुम्बिताभवदिति संबन्धः ।
स्पष्ट एवाभिप्रायः । औत्सुक्य नाम संचारी भावः । नायिका स्वीया मुग्धा
च । नायकोऽनुकूलः । संभोगशृङ्गारः । अत्र नर्मगर्भः । जातिरलंकारः ।
( १ ) Mt तल्पात् ( २ ) Mt कपटनिद्रां ( ३ ) D, हसिता ;
D. सहसा ( ४ ) Da, Mg मध्या च
कवेर्वाक्यम् ·
-
पादासक्ते सुचिरमिह ते वामता नैव कान्ते
मन्दारम्भे प्रणयिनि जने कोपने कोऽपराधः ।
इत्थं तस्याः परिजनगिरा कोपवेगे प्रशान्ते
बाष्पोद्भेदैस्तदनु सहसा न स्थितं न प्रवृत्तम् ॥ ७५ ॥
(a ) D 1, D2, D4, D5, Bm, O कैन (b ) Ds कोपराधोपरोधः
(c ) S, T, U, O, Oa तन्व्याः, Ds परिजनकथाकोमले कोपयोगे
"Is this not frowardness from thy side against a
lover who has been lying so long at thy feet? Of what
misdemeanour, Oh angry one, has the lover been guilty,
he who is devoted to thee and who is slow to move?"
As