This page has not been fully proofread.

८८
 
अमरुशतकम्
 
From to-day onwards, I shall not give any place in
my heart to anger against my lover; nor shall I ever
mention the name of that poison-like evil-minded one. So
will not the night, laughing loudly through the clear rays
of the moon, pass without him, or will not a single day
in the rainy season, darkened by clouds, pass without
him ? (72)
 
अद्यारभ्याद्यप्रभृति प्रिये वल्लभविषये अहं पुनः भूयो मानस्य कोपस्य
भाजनमाश्रयो न हि भवामि । अथवा वेषरूपिणो विषस्वरूपस्य शठमतेः
कपटबुद्धेस्तस्य नामाभिधानं संक्षेपतोऽपि किञ्चिदपि न गृह्णीयां नोचारयेयम् ।
तेन विनैव स्थिताया मम प्रियतमेन विरहिताया एव मम शशाङ्ककिरण-
स्वष्टाट्टहासा चन्द्रमरीचिव्यक्तातिहासा अतिप्रकाशेत्यर्थः । निशा रात्रिची
शरत्कालरात्रिरित्यर्थः । न यायात्किं प्राप्नुयात् किं पयोदमलिनो मेघश्यामः
प्रावृषि वर्षाकाल एको दिवसो न यायात्किमिति संबन्धः । अत्रानर्थहेतुः
शरत्कालरात्रिर्वा वर्षाकालदिवसो वा न यायात्किमित्यनेन नायिकाया वृथासाहसं
प्रकटितमिति सूच्यते । नायिका स्वीया मध्या च । नायक. शठः । मान-
कृतो विप्रलम्भशृङ्गारः । ईर्ष्याक्रोधप्रायं नर्म । जातिरलंकारः ।
 
D
 
(?) संक्षेपतोऽपि न गृह्णीयां नो आख्येयम् । ( २ ) Dg
किन्नोच्चारयेयम् । ( ३ ) Mt चन्द्रमरीचिभासव्यक्तातिभासाः ( ४ ) D.
अवधिसाहसं ; D, यथार्थे साहसं ; D वृथायासं
 
नायिका नायकमुपालभते -
 
शठान्यस्याः काञ्जीमणिरणितमाकर्ण्य सहसा
यदालिष्यन्नेव प्रशिथिलभुजग्रन्थिरभषः ।
 
तदेतत्काचक्षे घृतमधु मयत्वद्बहुवचो-
 
विषेणा घूर्णन्ती किमपि न सखी मे गणयति ॥ ७३ ॥
 
( a ) D2 शठोऽन्यस्ताः
 
(b ) D 1, Dg, Do • रभवत्
 
That thou, Oh false one, even while
 
thou holdest
 
me in an embrace, suddenly loosenest the knot of thy