2025-04-20 14:32:24 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकाव्याख्योपेतम्
८७
सानं गता इति संबन्धः । अत्र लाक्षालक्ष्म ललाटपट्टमभित इत्यनेन नायकेन
कृतः प्रतिनायकाचरणप्रणामो गम्यते । केयूरमुद्रा गल इत्यनेन तथा कृत
कण्ठालिङ्गनं गम्यते । वक्त्रे कज्जलकालिमा इत्यनेन तेन कृतं तस्या नयन--
चुम्बनं व्यज्यते । नयनयोस्ताम्बूलराग इत्यनेन तथा कृतं तस्य नयनचुम्बनं
गम्यते । अॅपेरो राग इत्यनेन संभोगनाहुल्यं गम्यते । लीलाताम-
रसोदरे श्वासाः समाप्तिं गता इत्यनेन सौरभावाणं व्यपदिश्य कृतेन रोब-
विकारश्वासगोपनेन नायिकाया धैर्य व्यज्यते । अत्रावहित्थं नाम संचारी
भावः । नायिका स्वीया धीरा प्रगल्भा च । किं च खण्डिता । नायको
धृष्टः । वैमनस्येर्ण्याकृतविप्रलम्भशृङ्गारः । यथोक्तं भारतीये – ' निद्रास्वेदा-
लसगतिं सचिह्नं सरसत्रणम् । एवंविधं प्रियं दृष्ट्वा वैमनस्यं विधीयते '
इति । अत्र चेष्टाकृतमीयकोपप्रायं नर्म । युक्तिरलंकारः ।
-
( १ ) D, वीटिकारक्तिमा ( २ ) Do संभोगरूपं ( ३ ) De
कोपातिशयजनिताः निश्वासाः ; D, D2 दोषातिशयजनिताः श्वासोच्छ्वासाः
( ४ ) Mt विलासकमलगर्भे ; D3 विलासकमले (५)
This
sentence is found only in D3 ( ६ ) Mg रोषविकारश्वासकर्मगोपनेन
( ७ ) D,,D,,D3 दैन्यं
मानं मुञ्चेति सख्या प्रार्थिता नायिका कोपातिशयेन तां प्रत्याह
अधारभ्य नहि प्रिये पुनरहं मानस्य वा भाजन
गृह्णीयां विषरूपिणः शठमतेर्नामापि संक्षेपतः ।
किं तेनैव विना शशाङ्ककिरणस्पृष्टाट्टहासा निशा
-
नैको वा दिवसः पयोदमलिनो यायान्मम प्रावृषि ॥७२ ॥
( a ) D, न च प्रिये ; D, यदि प्रिये.. मानस्य चान्यस्य वा (b ) Ds
गृह्णीयां शठदुर्नयेन मनसा ( C ) D, • किरणस्याट्टाट्टहासा ; D किरण स्पष्ठा-
°
ट्टहासा ; D. तत्तेनैव विना शशाङ्कधवलाः स्पृष्टा० ; T स्पष्टातिहासा
(d ) D♭ • न ह्येको दिवसः ; D. वैको बा दिवसः ; Ds, Bm, एको
वा दिवसः
८७
सानं गता इति संबन्धः । अत्र लाक्षालक्ष्म ललाटपट्टमभित इत्यनेन नायकेन
कृतः प्रतिनायकाचरणप्रणामो गम्यते । केयूरमुद्रा गल इत्यनेन तथा कृत
कण्ठालिङ्गनं गम्यते । वक्त्रे कज्जलकालिमा इत्यनेन तेन कृतं तस्या नयन--
चुम्बनं व्यज्यते । नयनयोस्ताम्बूलराग इत्यनेन तथा कृतं तस्य नयनचुम्बनं
गम्यते । अॅपेरो राग इत्यनेन संभोगनाहुल्यं गम्यते । लीलाताम-
रसोदरे श्वासाः समाप्तिं गता इत्यनेन सौरभावाणं व्यपदिश्य कृतेन रोब-
विकारश्वासगोपनेन नायिकाया धैर्य व्यज्यते । अत्रावहित्थं नाम संचारी
भावः । नायिका स्वीया धीरा प्रगल्भा च । किं च खण्डिता । नायको
धृष्टः । वैमनस्येर्ण्याकृतविप्रलम्भशृङ्गारः । यथोक्तं भारतीये – ' निद्रास्वेदा-
लसगतिं सचिह्नं सरसत्रणम् । एवंविधं प्रियं दृष्ट्वा वैमनस्यं विधीयते '
इति । अत्र चेष्टाकृतमीयकोपप्रायं नर्म । युक्तिरलंकारः ।
-
( १ ) D, वीटिकारक्तिमा ( २ ) Do संभोगरूपं ( ३ ) De
कोपातिशयजनिताः निश्वासाः ; D, D2 दोषातिशयजनिताः श्वासोच्छ्वासाः
( ४ ) Mt विलासकमलगर्भे ; D3 विलासकमले (५)
This
sentence is found only in D3 ( ६ ) Mg रोषविकारश्वासकर्मगोपनेन
( ७ ) D,,D,,D3 दैन्यं
मानं मुञ्चेति सख्या प्रार्थिता नायिका कोपातिशयेन तां प्रत्याह
अधारभ्य नहि प्रिये पुनरहं मानस्य वा भाजन
गृह्णीयां विषरूपिणः शठमतेर्नामापि संक्षेपतः ।
किं तेनैव विना शशाङ्ककिरणस्पृष्टाट्टहासा निशा
-
नैको वा दिवसः पयोदमलिनो यायान्मम प्रावृषि ॥७२ ॥
( a ) D, न च प्रिये ; D, यदि प्रिये.. मानस्य चान्यस्य वा (b ) Ds
गृह्णीयां शठदुर्नयेन मनसा ( C ) D, • किरणस्याट्टाट्टहासा ; D किरण स्पष्ठा-
°
ट्टहासा ; D. तत्तेनैव विना शशाङ्कधवलाः स्पृष्टा० ; T स्पष्टातिहासा
(d ) D♭ • न ह्येको दिवसः ; D. वैको बा दिवसः ; Ds, Bm, एको
वा दिवसः