2025-04-20 14:32:24 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकात्र्याख्योपेतम्
drops the sentence altogether ( २ ) D2, Dg शिरोऽवधूतं ;
adds कम्पितं after विधूतं
c
• द्युतिनि ( ४ ) Do कृतिः
(
८५
Mt
३ ) D3 • द्युति ; it should be
( ५ ) De Bm, Mt read इत्यनेन
स्मृत्वाऽपराधोऽङ्गीकृत इति सूचितं ( ६ ) D, reads तया तस्मिन्नपराधमा-
रोप्य कुपितमिति ज्ञापितं भवति । ( ७ ) Mt स्वीया मध्या प्रगल्भा च
प्रणयको पव्याजेन यत्र कुत्रापि जिगमिषेन्तं नायकमुत्प्रेक्ष्य तस्य गमनम-
सहमानाया नायिकाया व्यापारं कविराह
दृष्टः कातरनेत्रया चिरतरं बद्धवाञ्जलिं याचितः
पश्चादंशुकपल्लवे च विघृतां निर्व्याजमालिङ्गितः ।
इत्याक्षिप्य समस्तमेवमघृणो गन्तुं प्रवृत्तः शठः
पूर्व प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥ ७० ॥
(b ) Mg • दंशुकपल्लवेन विधृतो (c) S समस्तमेतदघृणो
(d ) D2 यदि तया मुक्तस्त० ; T प्राणपरिग्रहे द०
She looked at him for a long time with timid eyes; she
besought him with folded hands; then she held him fast
by the edge of his garment and embraced him without any
reserve ; but when the hard-hearted villain, rejecting all
this, prepared to go away, the beloved first of all renounced
all hope of life and then her lover. (70)
कातरनेत्रया दीनदृष्ट्या नायिकया चिरतरं सुचिरं दृष्टः । ततोऽञ्जलि -
अलिहस्तं बद्ध्वा संयम्य याचितः प्रार्थितः पश्चात्तदनु अंशुकपल्लवे चेलाञ्चले
च विधृतो गृहीतस्ततो निर्व्याजं निष्कपटं यथा भवति तथा आलिङ्गित
आश्लिष्ट इति इत्थंभूतं समस्तं दर्शनादिकमाक्षिप्य निरस्य एवमनेन प्रकारेण
शटो धूर्तोऽघृणो निर्दयः सन् गन्तुं प्रवृत्तः निर्गमनायोद्युक्तः । ततस्तया
दयितया पूर्व प्रथमं प्राणपरिग्रहः प्राणानामसूनां परिग्रहः अवलम्बनं जीवि -
ताशेत्यर्थः । मुक्तो विसृष्टस्ततोऽनन्तरं वल्लभो मुक्त इति संबन्धः । दृष्टः
कातरनेत्रयेत्यनेन नायिकाया दैन्यं सूचितम् । बद्ध्वाञ्जलिं याचित इत्यनेन
drops the sentence altogether ( २ ) D2, Dg शिरोऽवधूतं ;
adds कम्पितं after विधूतं
c
• द्युतिनि ( ४ ) Do कृतिः
(
८५
Mt
३ ) D3 • द्युति ; it should be
( ५ ) De Bm, Mt read इत्यनेन
स्मृत्वाऽपराधोऽङ्गीकृत इति सूचितं ( ६ ) D, reads तया तस्मिन्नपराधमा-
रोप्य कुपितमिति ज्ञापितं भवति । ( ७ ) Mt स्वीया मध्या प्रगल्भा च
प्रणयको पव्याजेन यत्र कुत्रापि जिगमिषेन्तं नायकमुत्प्रेक्ष्य तस्य गमनम-
सहमानाया नायिकाया व्यापारं कविराह
दृष्टः कातरनेत्रया चिरतरं बद्धवाञ्जलिं याचितः
पश्चादंशुकपल्लवे च विघृतां निर्व्याजमालिङ्गितः ।
इत्याक्षिप्य समस्तमेवमघृणो गन्तुं प्रवृत्तः शठः
पूर्व प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥ ७० ॥
(b ) Mg • दंशुकपल्लवेन विधृतो (c) S समस्तमेतदघृणो
(d ) D2 यदि तया मुक्तस्त० ; T प्राणपरिग्रहे द०
She looked at him for a long time with timid eyes; she
besought him with folded hands; then she held him fast
by the edge of his garment and embraced him without any
reserve ; but when the hard-hearted villain, rejecting all
this, prepared to go away, the beloved first of all renounced
all hope of life and then her lover. (70)
कातरनेत्रया दीनदृष्ट्या नायिकया चिरतरं सुचिरं दृष्टः । ततोऽञ्जलि -
अलिहस्तं बद्ध्वा संयम्य याचितः प्रार्थितः पश्चात्तदनु अंशुकपल्लवे चेलाञ्चले
च विधृतो गृहीतस्ततो निर्व्याजं निष्कपटं यथा भवति तथा आलिङ्गित
आश्लिष्ट इति इत्थंभूतं समस्तं दर्शनादिकमाक्षिप्य निरस्य एवमनेन प्रकारेण
शटो धूर्तोऽघृणो निर्दयः सन् गन्तुं प्रवृत्तः निर्गमनायोद्युक्तः । ततस्तया
दयितया पूर्व प्रथमं प्राणपरिग्रहः प्राणानामसूनां परिग्रहः अवलम्बनं जीवि -
ताशेत्यर्थः । मुक्तो विसृष्टस्ततोऽनन्तरं वल्लभो मुक्त इति संबन्धः । दृष्टः
कातरनेत्रयेत्यनेन नायिकाया दैन्यं सूचितम् । बद्ध्वाञ्जलिं याचित इत्यनेन