This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 
८१
 
"I have a word for thee," he said and drew me to a
lonely spot; and in the innocence of my heart, I sat close to
him and was attentive; then whispering something in my ear
and smelling my mouth be caught hold of the braid of my
hair and sipped the nectar from my lips. (66)
 
अहं तेन धूर्तेन विजने रहसि किमपि कथयामि इति यत्किञ्चिद् वदामी-
त्याहूता आकारिता समीपे आसीना उपविष्टा च सरलहृदयत्वात् अकुटिल-
चित्तत्वादवहिता एकाग्रचित्तास्मि । ततस्तदनन्तरं कर्णोपान्ते श्रवणान्तिके
किमपि यत्किञ्चिद् वदता कथयता तेन वदनं मुखमाघ्राय धम्मिलं केशबन्धं
गृहीत्वा आदाय है सखि ममाधररसो निपीतः आस्वादित इति संबन्धः ।
नायिका स्वीया मुग्धा च । नायकोऽनुकूलः । अत्र नर्मगर्भः । युक्तिर-
लंकारः ।
 
( १ ) Bm तरलहृदयत्वात् आकुलचित्तत्त्वात् ; D2 सरसहृदयत्वात्
अवहिता ( २ ) D, श्रवणोपान्ते ; D, मच्छ्रवणनिकटे ; Mt श्रवणसमीपे
( ) D मम कबरीं ( ४ ) D,D, मध्या च ; D2, Bm मुग्धा मध्या च
 
=
 
4
 
कवेर्वाक्यम् -
 
पुष्पोद्भेदमवाप्य केलिशयनाद्दूरस्थया चुम्बने
 
कान्तेन स्फुरिताधरेण निभृतं भूसंज्ञया याचिते ।
आच्छाद्य स्मितपूर्णगण्डफलकं चेलावलेनानतं
 
मन्दान्दोलितकुण्डलस्तवकया तन्व्या विधूतं शिरः ॥ ६७ ॥
 
( a ) O • शयनादुत्थाय दूरस्थया (b ) Ds, D6 स्फुरताधरेण ; Ds
रभसं (c) Ds स्मितचारुगण्ड • ; D, D2. D. चैलाञ्चले ० (d ) D1,
D,De तन्त्र्यावधूतं
 
As, feeling a sudden flux, she stood away from the
bed of pleasure, the husband made a gesture of his eye.
brow and secretly asked for a kiss with his quivering lip : so