2025-04-20 14:32:23 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकाव्याख्योपेतम्
७९
विलोचनैर्हेतुना पुनः स वारितः इति संबन्धः । दैन्यं नाम संचारी भावः ।
नायिका स्वीया मध्या च । नायकः शठः । विप्रलम्भगृङ्गारः । नर्मस्फोटः 1
आक्षेपोऽलंकारः ।
( १ ) D explains विचारकृतजाडयेन गृह्यमाणचेतसा ( २ ) D,,
DMg गृह्यमाणं ( ३ ) D, D2, Mt • f
• र्विलोकनैः अवलोकनैः
; D,
कवेर्वाक्यम् -
कचित्ताम्बूलाक्तः क्वचिदगरुपङ्काङ्कमलिनः
कचिच्चूर्णोद्गारी कचिदपि च सालक्तकपदः ।
वलीभङ्गाभोगैरलकपतितः शीर्णकुसुमैः
स्त्रिया नानावस्थं प्रथयति रतं प्रच्छदपटः ॥ ६५ ॥
(a ) D,D, ० दगुरु ०
स्त्रियो
(c) T कीर्णकुसुमैः
(d ) Ds, Mg
Here dyed with betel-juice, there soiled by the stains
of black-sandal paste, here covered with the powder of
camphor, and there marked with foot-prints in lac-dye,
with extensive wave-like crumplings and with scattered
flowers, fallen from her hair the bed-sheet proclaims the
enjoyment of the woman in various modes. (65).
क्वचिदेकत्र ताम्बूलाक्तः ताम्बूलरसेन रञ्जितः । क्वचिदेकत्रागुरुपङ्काङ्क-
मलिनः अगरोः पङ्कः तस्याङ्को लक्ष्म तेन मलिनो मलीमसः । कचिदेकत्र
चूर्णोद्वारी चूर्णस्य कर्पूरादिक्षोदस्य उद्गारः गलनं सोऽस्मिन्नस्तीति
चूर्णोद्वारी । अत इनिठनाविति मत्वर्थ इनिप्रत्ययः । क्वचिदपि कुत्रापि च
सालक्तकैपदः । अलक्तकेन लाक्षया सहितं सालक्तकं पदं पादमुद्रा यस्मिन्स
तथोक्तः । वलीभङ्गाभोगैः वल्यः एव भङ्गाः तरङ्गाः तेषामाभोगाः विस्ताराः
तैश्च । अलकपतितैः अलकेभ्यः पतितानि अलकपतितानि तैः शीर्णकुमुमैः
शीर्णानि विकीर्णानि च तानि कुसुमानि च शीर्णकुसुमानि तैश्चोपलक्षितः
प्रच्छदपटः आस्तरणवस्त्रं स्त्रियाः कान्ताया नानावस्थं बहुप्रकारांवस्थानं रतं
७९
विलोचनैर्हेतुना पुनः स वारितः इति संबन्धः । दैन्यं नाम संचारी भावः ।
नायिका स्वीया मध्या च । नायकः शठः । विप्रलम्भगृङ्गारः । नर्मस्फोटः 1
आक्षेपोऽलंकारः ।
( १ ) D explains विचारकृतजाडयेन गृह्यमाणचेतसा ( २ ) D,,
DMg गृह्यमाणं ( ३ ) D, D2, Mt • f
• र्विलोकनैः अवलोकनैः
; D,
कवेर्वाक्यम् -
कचित्ताम्बूलाक्तः क्वचिदगरुपङ्काङ्कमलिनः
कचिच्चूर्णोद्गारी कचिदपि च सालक्तकपदः ।
वलीभङ्गाभोगैरलकपतितः शीर्णकुसुमैः
स्त्रिया नानावस्थं प्रथयति रतं प्रच्छदपटः ॥ ६५ ॥
(a ) D,D, ० दगुरु ०
स्त्रियो
(c) T कीर्णकुसुमैः
(d ) Ds, Mg
Here dyed with betel-juice, there soiled by the stains
of black-sandal paste, here covered with the powder of
camphor, and there marked with foot-prints in lac-dye,
with extensive wave-like crumplings and with scattered
flowers, fallen from her hair the bed-sheet proclaims the
enjoyment of the woman in various modes. (65).
क्वचिदेकत्र ताम्बूलाक्तः ताम्बूलरसेन रञ्जितः । क्वचिदेकत्रागुरुपङ्काङ्क-
मलिनः अगरोः पङ्कः तस्याङ्को लक्ष्म तेन मलिनो मलीमसः । कचिदेकत्र
चूर्णोद्वारी चूर्णस्य कर्पूरादिक्षोदस्य उद्गारः गलनं सोऽस्मिन्नस्तीति
चूर्णोद्वारी । अत इनिठनाविति मत्वर्थ इनिप्रत्ययः । क्वचिदपि कुत्रापि च
सालक्तकैपदः । अलक्तकेन लाक्षया सहितं सालक्तकं पदं पादमुद्रा यस्मिन्स
तथोक्तः । वलीभङ्गाभोगैः वल्यः एव भङ्गाः तरङ्गाः तेषामाभोगाः विस्ताराः
तैश्च । अलकपतितैः अलकेभ्यः पतितानि अलकपतितानि तैः शीर्णकुमुमैः
शीर्णानि विकीर्णानि च तानि कुसुमानि च शीर्णकुसुमानि तैश्चोपलक्षितः
प्रच्छदपटः आस्तरणवस्त्रं स्त्रियाः कान्ताया नानावस्थं बहुप्रकारांवस्थानं रतं