2025-04-20 14:32:22 by ambuda-bot
This page has not been fully proofread.
७८
अमरुशतकम्
वामा वा न भवति । किंतु अङ्गानि गात्राणि स्वयमात्मना अर्पयति
प्रयच्छति । संप्रति पुनः इदानीं तन्व्या कान्तया एषोऽयमेवमपरोऽन्यः
कोपप्रकारो रोषैभङ्गी शिक्षितोऽभ्यस्त इति संबन्धः । अत्रावहित्यं नाम
संचारी भावः । अत्र नायिका स्वीया धीरा प्रगल्भा च । नायकः शठः ।
इर्ष्यामानकृता विप्रलम्भशृङ्गारः । अत्र नर्मगर्भः । युक्तिरलंकारः ।
( १ ) Mt ईर्ष्यातिशयेनेतिशेषः । ( २ ) D,D, Mg पुरैव पूर्वमेव
( ३ ) D2. Ds, Mg पुरैव ( ४ ) D2, Ds, Mg पुरैव ( ५ ) D, D2, -
D, कोपभङ्गी ; Do रोषभङ्गो
कवेर्वाक्यम् ।
चिन्तामोहनिवध्यमानमनसा मोनेन पादानतः
प्रत्याख्यातपराङ्मुखः प्रियतमो गन्तुं प्रवृत्तः शठः ।
सव्रीडैरलसैर्निरन्तरलुठद्बाष्पाकुलैरीक्षणै-
स्तन्वङ्ग्या स पुनस्तया तरलया तत्रान्तरे वारितः ॥ ६४ ॥
०
( a ) De • निपीड्यमानमनसा (d ) Ds श्वासोत्कम्पिकुचं निरीक्ष्य
सुचिरं जीवाशया वारितः ।
With a mind overcome by bewildering care, she had
silently repulsed her lover who had thrown himself at her
feet, and becoming indifferent he was about to leave her ;
but being impatient she held him back, in the mean-
while, with her bashful tired eyes, dim with uninterruptedly
rolling tears. ( 64 ).
शठः प्रियतमः पादानतः सन् चिन्तामोहनिबध्यमानमनसा चिन्तया
विचारेण कृतो यो मोहो जाड्यं तेन निबध्यमानं निगृह्यमाणं मनो यस्याः सा
तथोक्ता । तया तन्वङ्गया मौनेन अभाषणेन हेतुना प्रत्याख्यातपराङ्मुखः
प्रत्याख्यातो निरस्तः स चासौ पराङ्मुखो विमुखश्च भूत्वा गन्तुं निर्गन्तुं
प्रवृत्त उद्युक्तः । तत्रान्तरे तस्मिन्नवसरे तरलया अधीरया सत्रीडैः सलज्जैः
अलसैर्मन्दसञ्चारैः निरन्तरखुठद्वाप्पाकुलैः संततपरिवर्तमानाश्रुकलुषैरीक्षणै-
अमरुशतकम्
वामा वा न भवति । किंतु अङ्गानि गात्राणि स्वयमात्मना अर्पयति
प्रयच्छति । संप्रति पुनः इदानीं तन्व्या कान्तया एषोऽयमेवमपरोऽन्यः
कोपप्रकारो रोषैभङ्गी शिक्षितोऽभ्यस्त इति संबन्धः । अत्रावहित्यं नाम
संचारी भावः । अत्र नायिका स्वीया धीरा प्रगल्भा च । नायकः शठः ।
इर्ष्यामानकृता विप्रलम्भशृङ्गारः । अत्र नर्मगर्भः । युक्तिरलंकारः ।
( १ ) Mt ईर्ष्यातिशयेनेतिशेषः । ( २ ) D,D, Mg पुरैव पूर्वमेव
( ३ ) D2. Ds, Mg पुरैव ( ४ ) D2, Ds, Mg पुरैव ( ५ ) D, D2, -
D, कोपभङ्गी ; Do रोषभङ्गो
कवेर्वाक्यम् ।
चिन्तामोहनिवध्यमानमनसा मोनेन पादानतः
प्रत्याख्यातपराङ्मुखः प्रियतमो गन्तुं प्रवृत्तः शठः ।
सव्रीडैरलसैर्निरन्तरलुठद्बाष्पाकुलैरीक्षणै-
स्तन्वङ्ग्या स पुनस्तया तरलया तत्रान्तरे वारितः ॥ ६४ ॥
०
( a ) De • निपीड्यमानमनसा (d ) Ds श्वासोत्कम्पिकुचं निरीक्ष्य
सुचिरं जीवाशया वारितः ।
With a mind overcome by bewildering care, she had
silently repulsed her lover who had thrown himself at her
feet, and becoming indifferent he was about to leave her ;
but being impatient she held him back, in the mean-
while, with her bashful tired eyes, dim with uninterruptedly
rolling tears. ( 64 ).
शठः प्रियतमः पादानतः सन् चिन्तामोहनिबध्यमानमनसा चिन्तया
विचारेण कृतो यो मोहो जाड्यं तेन निबध्यमानं निगृह्यमाणं मनो यस्याः सा
तथोक्ता । तया तन्वङ्गया मौनेन अभाषणेन हेतुना प्रत्याख्यातपराङ्मुखः
प्रत्याख्यातो निरस्तः स चासौ पराङ्मुखो विमुखश्च भूत्वा गन्तुं निर्गन्तुं
प्रवृत्त उद्युक्तः । तत्रान्तरे तस्मिन्नवसरे तरलया अधीरया सत्रीडैः सलज्जैः
अलसैर्मन्दसञ्चारैः निरन्तरखुठद्वाप्पाकुलैः संततपरिवर्तमानाश्रुकलुषैरीक्षणै-