2025-04-20 14:32:22 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकाव्याख्योपेतम्
७५
रित्यनेन स्तम्भं नाम सात्विकभावं गता इति गम्यते । औत्सुक्यं नाम
संचारी भावः । संभोगशृङ्गारः । यथोक्तं दशरूपके--अनुकूलौ निषेवेते यत्रा-
न्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि स संभोगो मुदान्वितः ॥ अत्र
चेष्टाकृतं संगेच्छारूपं शृङ्गारि नर्म । जातिलंरकारः ।
( १ ) Da explains अद्वैरवयवैः शरीरैर्वा । ( २ ) Mt लोचनान्षेव
( ३ ) Da adds स्तम्भः प्रलयरोमाञ्चौ स्वेदो वैवर्ण्यवेपथु । अश्रु वैस्वयं-
मित्यष्टौ सात्त्विकाः परिकीर्तिताः ॥ इति । स्तम्भः स्यान्निष्क्रियाङ्गत्वं चिन्ता-
शोकज्वरादिकृत् । इति ( ४ ) Bm adds यथा दशरूपके
क्षमत्वमौत्सुक्यमप्राप्तेऽभीष्टवस्तुनि । संतापः शयनं चिन्ता निश्वासो गमनोद्यमः ।
इत्याद्यैरनुभावैः स्यादभिनेयमिदं बुधैः ।
-
काला-
नायकमानेतुं गत्वा समागतां लक्ष्येमाणसंभोगचिह्नां दूत नायिका प्राह ।
निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो
नेत्रे दूरमनञ्जन पुलकिता तन्वी तवेयं तनुः ।
मिथ्यावादिनि दूति वान्धवजनस्याज्ञातपीडागमे
वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥ ६१ ॥
(a ) S निर्मुष्टरा० (d ) T गतोऽसि ; S गता स ; D2 ° स्यान्तिके
From thy high breasts, the sandal has completely
dropped away; from thy lower lip the red colour is wiped
off in thy eyes not a trace of salve is left, and this skin of
thy slender body ripples. Oh thou perjurer-thou messenger
of love thou who knowest not the grief thou causest to
thy friend ( i. e. me) thou didst go from here to the pond
to bathe, but not to that vile one ! ( 61 ).
स्तनतटं कुचतटं निःशेषंच्युतचन्दनं निःशेषं यथा भवति तथा च्युतं
गलितं चन्दनं यस्मात्तत्तथोक्तम् । अधरो दशनच्छदः निर्मृष्टरागः अपग-
तालक्तकः अपगतताम्बूलरागो वा । नेत्रे दूरमत्यर्थ अनजने कलरहिते ।
तन्वी इयं तव तनुः पुलकिता सरोमाञ्चा । मिथ्यावादिनि असत्यप्रलापिनि
७५
रित्यनेन स्तम्भं नाम सात्विकभावं गता इति गम्यते । औत्सुक्यं नाम
संचारी भावः । संभोगशृङ्गारः । यथोक्तं दशरूपके--अनुकूलौ निषेवेते यत्रा-
न्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि स संभोगो मुदान्वितः ॥ अत्र
चेष्टाकृतं संगेच्छारूपं शृङ्गारि नर्म । जातिलंरकारः ।
( १ ) Da explains अद्वैरवयवैः शरीरैर्वा । ( २ ) Mt लोचनान्षेव
( ३ ) Da adds स्तम्भः प्रलयरोमाञ्चौ स्वेदो वैवर्ण्यवेपथु । अश्रु वैस्वयं-
मित्यष्टौ सात्त्विकाः परिकीर्तिताः ॥ इति । स्तम्भः स्यान्निष्क्रियाङ्गत्वं चिन्ता-
शोकज्वरादिकृत् । इति ( ४ ) Bm adds यथा दशरूपके
क्षमत्वमौत्सुक्यमप्राप्तेऽभीष्टवस्तुनि । संतापः शयनं चिन्ता निश्वासो गमनोद्यमः ।
इत्याद्यैरनुभावैः स्यादभिनेयमिदं बुधैः ।
-
काला-
नायकमानेतुं गत्वा समागतां लक्ष्येमाणसंभोगचिह्नां दूत नायिका प्राह ।
निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो
नेत्रे दूरमनञ्जन पुलकिता तन्वी तवेयं तनुः ।
मिथ्यावादिनि दूति वान्धवजनस्याज्ञातपीडागमे
वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥ ६१ ॥
(a ) S निर्मुष्टरा० (d ) T गतोऽसि ; S गता स ; D2 ° स्यान्तिके
From thy high breasts, the sandal has completely
dropped away; from thy lower lip the red colour is wiped
off in thy eyes not a trace of salve is left, and this skin of
thy slender body ripples. Oh thou perjurer-thou messenger
of love thou who knowest not the grief thou causest to
thy friend ( i. e. me) thou didst go from here to the pond
to bathe, but not to that vile one ! ( 61 ).
स्तनतटं कुचतटं निःशेषंच्युतचन्दनं निःशेषं यथा भवति तथा च्युतं
गलितं चन्दनं यस्मात्तत्तथोक्तम् । अधरो दशनच्छदः निर्मृष्टरागः अपग-
तालक्तकः अपगतताम्बूलरागो वा । नेत्रे दूरमत्यर्थ अनजने कलरहिते ।
तन्वी इयं तव तनुः पुलकिता सरोमाञ्चा । मिथ्यावादिनि असत्यप्रलापिनि