2025-04-20 14:32:22 by ambuda-bot
This page has not been fully proofread.
७४
ईर्ष्या मानकृतो विप्रलम्भशृङ्गारः । अत्र सोपालम्भवचनरूपं
आक्षेपोऽलंकारः ।
अमरुशतकम्
नर्म ।
of the
D, Da
( १ ) D♭ आत्महितानभिज्ञे इत्यर्थः । and drops rest
explanation ; D2, Bm drop the explanation ( २ )
दुःखानुवृत्त्या खेदानुबन्धेन
कवेर्वाक्यम्
-
स्मरर सनदीपूरेणोढाः पुनर्गुरुसेतुभि -
यदपि विधृतास्तिष्ठन्त्यारादपूर्णमनोरथाः ।
तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा
नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ॥ ६० ॥
( a ) Ds
लिखितप्रायैरङ्गैः
ין
Swept away on the flood of the river of love's passion,
and held back by the dam in the form of the elders of the
house, the lovers are unable to satisfy their desires, al-
though they are in close proximity; all the same facing
each other with limbs that appear to be painted pictures,
they drink the nectar ( of love) brought to them through
the lotus-stalks in the shape of their glances. ( 60 ) .
प्रियाः पुमांस्त्रियेत्येकशेषः । प्रेयांसः प्रियतमाश्चेत्यर्थः । स्मररसनदी-
पूरेणोढाः स्मरेण कामेन कृतो रसो रागः स एव नदीपूरस्तेनोढाः उद्धृताः
बलान्नीता इत्यर्थः । पुनर्भूयो गुरुसेतुभिः गुरवो गुरुजना एव सेतवः प्रवाह-
बन्धास्तैर्यद्यस्मात्कारणात् विवृता अपि निवारिताश्च भवन्ति । तस्मादारात्समीपे
अपूर्णमनोरथाः अपर्याप्तकामाः तिष्ठन्ति आसते । तदपि तथापि लिखितप्रख्यैः
चित्रसदृशैरङ्गैः शरीरैरुपलक्षिताः परस्परमन्योन्यमुन्मुखाः अभिमुखाः सन्तः
नयननलिनीनालानीतं नयनानि दर्शनान्येव नलिनीनालानि पद्मकाण्डानि
तैरानीतमाहृतं रसं पिबन्ति आस्वादयन्ति इति संबन्ध: । स्मररसनदीपूरे-
गोढाः इत्यनेन अत्यन्तमभिलाषपरतन्त्रा इति गम्यते । लिखितप्रख्यैरङ्गै-
ईर्ष्या मानकृतो विप्रलम्भशृङ्गारः । अत्र सोपालम्भवचनरूपं
आक्षेपोऽलंकारः ।
अमरुशतकम्
नर्म ।
of the
D, Da
( १ ) D♭ आत्महितानभिज्ञे इत्यर्थः । and drops rest
explanation ; D2, Bm drop the explanation ( २ )
दुःखानुवृत्त्या खेदानुबन्धेन
कवेर्वाक्यम्
-
स्मरर सनदीपूरेणोढाः पुनर्गुरुसेतुभि -
यदपि विधृतास्तिष्ठन्त्यारादपूर्णमनोरथाः ।
तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा
नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ॥ ६० ॥
( a ) Ds
लिखितप्रायैरङ्गैः
ין
Swept away on the flood of the river of love's passion,
and held back by the dam in the form of the elders of the
house, the lovers are unable to satisfy their desires, al-
though they are in close proximity; all the same facing
each other with limbs that appear to be painted pictures,
they drink the nectar ( of love) brought to them through
the lotus-stalks in the shape of their glances. ( 60 ) .
प्रियाः पुमांस्त्रियेत्येकशेषः । प्रेयांसः प्रियतमाश्चेत्यर्थः । स्मररसनदी-
पूरेणोढाः स्मरेण कामेन कृतो रसो रागः स एव नदीपूरस्तेनोढाः उद्धृताः
बलान्नीता इत्यर्थः । पुनर्भूयो गुरुसेतुभिः गुरवो गुरुजना एव सेतवः प्रवाह-
बन्धास्तैर्यद्यस्मात्कारणात् विवृता अपि निवारिताश्च भवन्ति । तस्मादारात्समीपे
अपूर्णमनोरथाः अपर्याप्तकामाः तिष्ठन्ति आसते । तदपि तथापि लिखितप्रख्यैः
चित्रसदृशैरङ्गैः शरीरैरुपलक्षिताः परस्परमन्योन्यमुन्मुखाः अभिमुखाः सन्तः
नयननलिनीनालानीतं नयनानि दर्शनान्येव नलिनीनालानि पद्मकाण्डानि
तैरानीतमाहृतं रसं पिबन्ति आस्वादयन्ति इति संबन्ध: । स्मररसनदीपूरे-
गोढाः इत्यनेन अत्यन्तमभिलाषपरतन्त्रा इति गम्यते । लिखितप्रख्यैरङ्गै-