2025-04-20 14:32:21 by ambuda-bot
This page has not been fully proofread.
७०
अमरुशतकम्
fully (on your head), that you gave a reply and that
your eye showed no flinching, - for all this my heart burns
within me; you hard-hearted one that conceal your anger
in your heart, all this is only dissimulation. (56)
दूरादेव दूरत एव स्मितमधुरं मन्दहासमनोहरं यथा भवति तथा
अभ्युद्गमनविधिः प्रत्युत्थानाचरणं कृतो विहितः । किं च आज्ञा मम शासनं
शिरसि मस्तके न्यस्ता विहिता । यद्यदुक्तं तत्तदङ्गीकृतमित्यर्थः । किं च
प्रतिवचनमुत्तरमप्यालपसि च ब्रवीषि च माये भाषमाणे सतीति शेषः ।
तथापि दृष्टिर्दर्शनं शैथिल्यं श्लथतां न भजते न प्राप्नोति इति यत् कोपदा
न जहातीत्यर्थः । तच्छैथिल्याभजनं मे मम चेतो दहति चित्त संतापयति ।
हे निगूढान्तः कोपे निगूढो गुप्तोऽन्तः कोपो यस्याः सा तथोक्ता तस्याः
संबुद्धिः । कठिनहृदये निष्ठुरचित्ते इयं पूर्वोक्ताभ्युद्गमादिः संवृतिराकारगोपन-
मिति संबन्धः । अवहित्थं नाम संचारी भावः । नायिका स्वीया धीरा
प्रगल्भा च नायकः शठः । अत्र सोपालम्भवचनं नर्म । सूक्ष्मोऽलंकारः ।
( १ ) Bm दरहासमधुरं Mg हासमधुरं ( २ ) Mt यद्यथोक्तं
तत्तथाङ्गीकृतं ( ३ ) D, गुप्तान्तरकोपे ( ४ ) D3 धीराधीरा
; D. अधीरा
स्वाभिलाषं प्रियाय निवेदयितुमसमर्था विषण्णा नायिका धात्रीमाह -
आस्तां विश्वसनं सखीषु विदिताभिप्रायसारे जने
तत्राप्यर्पयितुं दृशं सललितां शक्नोमि न ब्रीडया ।
लोको ह्येष परोपहासचतुरः सूक्ष्मेङ्गितज्ञोऽप्यलं
मातः कं शरणं व्रजामि हृदये जीर्णोऽनुरागानलः ॥५७॥
(c) D,,D1, O, Bm, Mg, Mt लोकोऽप्येष ; T सूक्ष्मेङ्गितज्ञाप्यलं
Friends I dare not trust; and my shyness prevents me
from turning my playful glance towards him who well
knows the very core of my desire; the folk around are
clever at making fun of others and very adept in divining
'
अमरुशतकम्
fully (on your head), that you gave a reply and that
your eye showed no flinching, - for all this my heart burns
within me; you hard-hearted one that conceal your anger
in your heart, all this is only dissimulation. (56)
दूरादेव दूरत एव स्मितमधुरं मन्दहासमनोहरं यथा भवति तथा
अभ्युद्गमनविधिः प्रत्युत्थानाचरणं कृतो विहितः । किं च आज्ञा मम शासनं
शिरसि मस्तके न्यस्ता विहिता । यद्यदुक्तं तत्तदङ्गीकृतमित्यर्थः । किं च
प्रतिवचनमुत्तरमप्यालपसि च ब्रवीषि च माये भाषमाणे सतीति शेषः ।
तथापि दृष्टिर्दर्शनं शैथिल्यं श्लथतां न भजते न प्राप्नोति इति यत् कोपदा
न जहातीत्यर्थः । तच्छैथिल्याभजनं मे मम चेतो दहति चित्त संतापयति ।
हे निगूढान्तः कोपे निगूढो गुप्तोऽन्तः कोपो यस्याः सा तथोक्ता तस्याः
संबुद्धिः । कठिनहृदये निष्ठुरचित्ते इयं पूर्वोक्ताभ्युद्गमादिः संवृतिराकारगोपन-
मिति संबन्धः । अवहित्थं नाम संचारी भावः । नायिका स्वीया धीरा
प्रगल्भा च नायकः शठः । अत्र सोपालम्भवचनं नर्म । सूक्ष्मोऽलंकारः ।
( १ ) Bm दरहासमधुरं Mg हासमधुरं ( २ ) Mt यद्यथोक्तं
तत्तथाङ्गीकृतं ( ३ ) D, गुप्तान्तरकोपे ( ४ ) D3 धीराधीरा
; D. अधीरा
स्वाभिलाषं प्रियाय निवेदयितुमसमर्था विषण्णा नायिका धात्रीमाह -
आस्तां विश्वसनं सखीषु विदिताभिप्रायसारे जने
तत्राप्यर्पयितुं दृशं सललितां शक्नोमि न ब्रीडया ।
लोको ह्येष परोपहासचतुरः सूक्ष्मेङ्गितज्ञोऽप्यलं
मातः कं शरणं व्रजामि हृदये जीर्णोऽनुरागानलः ॥५७॥
(c) D,,D1, O, Bm, Mg, Mt लोकोऽप्येष ; T सूक्ष्मेङ्गितज्ञाप्यलं
Friends I dare not trust; and my shyness prevents me
from turning my playful glance towards him who well
knows the very core of my desire; the folk around are
clever at making fun of others and very adept in divining
'