This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 
६९
 
When her anger was mollified, and she had rested her
moon-like face in the palm of her hand, when I had
exhausted every means ( of conciliation), and throwing
myself at her feet remained the only recourse for me, she
proclaimed to me all of a sudden her favour through a
stream of tears, which, until then held back in the cavity
of the thick border of her eye-lashes, presently split asunder
on her high bosom. (55)
 
क्षीणोपाये विगलितसामानुपाये मयि प्रणिपतनमात्रैकशरणे सति प्रणिपतन-
मात्रं प्रणाम एव एकं मुख्यं शरणं यस्य तथोक्तः तस्मिन् सति । मा
तस्याः कोपे परिम्लाने सति श्लथे सति तस्या मुखशशिनि वदनचन्द्रे करते
सति हस्तधारिते सति तदा तदानी पक्ष्मप्रान्तत्रजपुटनिरुद्धेन पक्ष्मणां प्रान्ताः
अमाणि तेषां व्रजः समूहः स एव पुटः पात्रं तेन निरुद्धः वारितस्तेन ।
स्तनतटविशीर्णेन कुचप्रान्तझर्झरेण बाष्पेणाश्रुणा सहसा शीघ्रं प्रसादः प्रसन्नता
कथितः उक्तः इति संबन्धः । कोपभावशान्तिः । नायिका स्वीया मध्या च ।
नायकः शठः । जातिरलंकारः ।
 
( 2 ) De, Mg, Bm, Mt विगतसामाद्युपाये ( २ ) Do अक्षि-
लोमा समूह एव पुटः प्रान्तं तेन निरुद्धेन वारितेन ; Bm पक्ष्माप्रसमूह-
पात्रनिरुद्धेन ( ३ ) D, मुग्धा च
 
नायको नायिकामुपालभते -
 
कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः
 
शिरस्याज्ञा न्यस्ता प्रतिवचनमप्यालपसि च ।
न दृष्टिः शैथिल्यं भजत इति चेतो दहति मे
 
निगूढान्तः कोपे कठिनहृदये संवृतिरियम् ॥५६॥
 
(b ) O 'स्याज्ञा दत्ता प्र'; Bm प्रतिवचनमप्याहतवती (d) o,
Oa, T, U, S, Bm संप्रति •
 
That you rose to greet me with sweet smiles, while I
was still far away; that you received my commands respect-