This page has not been fully proofread.

६४
 
अमरुशतकम्
 
अन्यासङ्गात्समुचिते वासके नागतः प्रियः । यस्याः सा नाम
दुःखार्ता खण्डितेत्यभिधीयते इति । नायकः शठः विप्रलम्भाङ्गारः । अत्र
मानकृतं वाग्रूपं शृङ्गारि नर्म । वाक्यो वाक्यमलंकारः । युक्तिप्रयुक्तिमद्वाक्यं
वाक्योपवाक्यमुदाहृतमित्युक्तत्वात् ।
 
( ३ ) D3
 
( १ ) D3 0 वाक्यमाह ( २ ) Do दोषाः
बाप्परुद्धस्वरेण वचसा ( ४ ) D प्राणेश्वरी ( ५ ) D, gives the
following divergent text:- -आदौ नायकेनात्यन्तप्रौढां नायिकां प्रति
बाले इत्यामन्त्रणं कृतम् ' ततस्तया नाथ इति व्यङ्ग्यमुत्थापितम् । नाथः
पशुपाल इति भद्रमल्लः । ततस्तेन हे मानिनि परिहासेऽपि कोपशीले रुषं
मुञ्च इत्यनुनीतम् । ततस्तया रोषात् भवति किं कृतम् इत्युक्तम् । किमपि
न कृतं खलु इत्यर्थः । ततस्तेनास्मासु खेदः कृतः इत्युक्तम् । ततस्तया
अपराधिनि खलु खेदः क्रियते । न भवान् ममापराध्यति खलु । सर्वापराधा
मय्येव । भवतः कुतः खेदः इति विपरीतलक्षणया भवानपराधी खेदः
कथं न कर्तव्यः इत्ययमर्थ इत्युक्तम् । ततस्तेन मय्यपराधाभावे भवत्या
किमर्थं रुद्यत इत्युक्तम् । ततस्तया कस्याग्रतो रुद्यते इत्युक्तन् । ततस्तेन ममैव
पुरतः इत्युक्तम् । ततस्तयाहं तव कास्मि, भवतः पुरतो रोदितुं न युक्तम् ।
ततस्तेन वक्रोक्त्यभिप्रायं विहाय वाक्यस्यार्थमेव स्वीकृत्य मम त्वं दयिते-
त्युक्तम् । ततस्तया दयिता नास्मि इत्यतः कारणात् रुद्यते इत्युक्त-
मित्यवगन्तव्यम् । ( ६ ) D), D2 किंकृतं ; D. प्रकृतं ( ७ ) D, D
वाकोवाक्यं ; D, वक्रवाक्यम् ; D, वाचोवाक्यम् ; Bm वाक्योवाक्यम्
पूर्व मौग्ध्येन वञ्चितास्मीति पश्चात्तापं गताया नायिकाया आत्मोपालम्भं
 
कविराह
 
-
 
6
 
fe: कण्ठे किमिति न मया सूढया प्राणनाथ-
 
चुम्बत्यस्मिन् वदनविनतिः किं कृता किं न दृष्टः ।
 
नोक्तः कस्मादिति नववधूचेष्टितं चिन्तयन्ती
 
पचात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥ ५१ ॥
 
(b ) D♭ चिनुतिः ; D3 नमितिः ; D, Bm विधुति ( a ) T व्रजति