2025-04-20 14:32:00 by ambuda-bot
This page has not been fully proofread.
४
अमरुशतकम्
which is numbered 33 and the difference is kept up to the
end, so that the last stanza is numbered 99 instead of 101
It gives only four stanzas from the introductory verses of
Vema's commentary, viz - ( १ ) अन्योन्यमेलन ० .
( २ ) मूल-
श्लोकान् ( ३ ) अवतारोऽथ ( ४ ) अङ्गानि कैशिकी', avoiding
the stanzas which give the genealogy of the commentator
and the occasion of the writing. There is a slight change
in the order of stanzas, stanza कचित्ताम्बूलाक्त: No 65, being
given after stanza 60 स्मररसनदी ० and numbered 61, so
that the numbering for the intervening stanzas is changed:-
निःशेषच्युत०, म्लानं पाण्डु, आयस्ता कलहं, and चिन्तामोह० being
numbered 62, 63, 64, 65 instead of 61. 62, 63 and 64 as in
the exemplar. There are very few mistakes; there is a
tendency to avoid paraphrasing each and every word, and
at places a compound expression is not dissolved into its
components and explained.
It begins श्रींशं वंदे । श्रीमदच्युतचरणारविन्दाभ्यां नमः । Then
come the four stanzas from the introductory portion of
Vema's commentary and then the following : साक्षाद् भगवान्
शंकराचार्यः कविस्तावदविघ्नेन ग्रन्थपरिसमाप्त्यर्थे आदी इष्टदेवतास्मरणद्वारेण
आशिषं प्रयुक्ते । आशीर्नमस्क्रियावस्तुनिर्देशो ग्रन्थादौ प्रयोक्तव्यम् । तथा हि
काव्यं यशसेऽर्थकृते ... कान्तासंमिततयोपदेशयुजे इत्यालंकारिकवचनप्रामाण्यात्
आशिषं प्रयुक्तम् ( प्रयुक्ते ) - ज्याकृष्टि ० : The colophon reads इति
श्रीमद्गोविंदभगवत्पादपूज्यश्रीमच्छंकरभगवतः कृतौ शृंगाररसात्मक- शत-
श्लोक्यां श्रीवीरनारायणसकलविद्याविशारद वेद (म) भूपालविरचितशृंगारदीपिका
समाप्ता ॥ श्रीमदच्युतचरणारुणनलिनपरागपुंजार्पणास्तु सततम् । श्रीसद्गुरुः
प्रीयतां सच्चिदानन्दरूपः । वेदशरायचलामित - ( १७५४) शाके मार्गे सिते
रविदशम्याम् । श्रीसंयुतेन हरिणा लिखिता श्रीमद्गुरोस्तुष्टयै ॥ ॥
श्रीमति रेवातीरे नगरे सेनापुराह्वये रम्ये । अमरुकशतक दिव्यं सव्याख्यान-
मगात्पूर्तिम् ॥ २ ॥ अनेन प्रीयतां देवो भगवान् मन्मथः प्रभुः । यः केवलं
अमरुशतकम्
which is numbered 33 and the difference is kept up to the
end, so that the last stanza is numbered 99 instead of 101
It gives only four stanzas from the introductory verses of
Vema's commentary, viz - ( १ ) अन्योन्यमेलन ० .
( २ ) मूल-
श्लोकान् ( ३ ) अवतारोऽथ ( ४ ) अङ्गानि कैशिकी', avoiding
the stanzas which give the genealogy of the commentator
and the occasion of the writing. There is a slight change
in the order of stanzas, stanza कचित्ताम्बूलाक्त: No 65, being
given after stanza 60 स्मररसनदी ० and numbered 61, so
that the numbering for the intervening stanzas is changed:-
निःशेषच्युत०, म्लानं पाण्डु, आयस्ता कलहं, and चिन्तामोह० being
numbered 62, 63, 64, 65 instead of 61. 62, 63 and 64 as in
the exemplar. There are very few mistakes; there is a
tendency to avoid paraphrasing each and every word, and
at places a compound expression is not dissolved into its
components and explained.
It begins श्रींशं वंदे । श्रीमदच्युतचरणारविन्दाभ्यां नमः । Then
come the four stanzas from the introductory portion of
Vema's commentary and then the following : साक्षाद् भगवान्
शंकराचार्यः कविस्तावदविघ्नेन ग्रन्थपरिसमाप्त्यर्थे आदी इष्टदेवतास्मरणद्वारेण
आशिषं प्रयुक्ते । आशीर्नमस्क्रियावस्तुनिर्देशो ग्रन्थादौ प्रयोक्तव्यम् । तथा हि
काव्यं यशसेऽर्थकृते ... कान्तासंमिततयोपदेशयुजे इत्यालंकारिकवचनप्रामाण्यात्
आशिषं प्रयुक्तम् ( प्रयुक्ते ) - ज्याकृष्टि ० : The colophon reads इति
श्रीमद्गोविंदभगवत्पादपूज्यश्रीमच्छंकरभगवतः कृतौ शृंगाररसात्मक- शत-
श्लोक्यां श्रीवीरनारायणसकलविद्याविशारद वेद (म) भूपालविरचितशृंगारदीपिका
समाप्ता ॥ श्रीमदच्युतचरणारुणनलिनपरागपुंजार्पणास्तु सततम् । श्रीसद्गुरुः
प्रीयतां सच्चिदानन्दरूपः । वेदशरायचलामित - ( १७५४) शाके मार्गे सिते
रविदशम्याम् । श्रीसंयुतेन हरिणा लिखिता श्रीमद्गुरोस्तुष्टयै ॥ ॥
श्रीमति रेवातीरे नगरे सेनापुराह्वये रम्ये । अमरुकशतक दिव्यं सव्याख्यान-
मगात्पूर्तिम् ॥ २ ॥ अनेन प्रीयतां देवो भगवान् मन्मथः प्रभुः । यः केवलं