2025-12-15 02:23:59 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<verse text="E" n="17">नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ १७ ॥</verse>
<verse text="E" n="18">नमः उग्राय वीराय सारङ्गाय नमो नमः ।
नमः पद्मप्रबोधाय मार्तण्डाय नमो नमः ॥ १८ ॥</verse>
<p text="F" n="17-18">जय, जयभद्र और हर्यश्वको नमस्कार । हे सहस्रांशो नमो नमः ।
आदित्य को मेरा नमस्कार है। उग्र वीरको, सारङ्गको पद्म
प्रबोध और मार्तण्डको मेरा नमस्कार है ॥ १७-१८ ॥</p>
<verse text="E" n="19">ब्रह्मेशानाच्युतेशाय सूर्यादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ १६ ॥</verse>
<p text="E९ ॥</verse>
<p text="F" n="2019">ब्रह्मा इशान और अच्युतके ईश, सूर्य, आदित्यवर्चस,
भगवान्, सर्वभक्ष और, रौद्र शरीरको नमस्कार ॥ १९ ॥</p>
<verse text="E" n="210">तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ २० ॥</verse>
<p text="F" n="20">तम, हिम और शत्रुके नाश करनेवाले अमितात्मा वाले ,
कृतघ्नको मारनेवाले देव और ज्योतियोंके पतिको नमस्कार ॥२७॥</p>
<verse text="E" n="221">तप्तचामीकराभाय वह्नये विश्वकर्मणे ।
नमस्तमोऽभिनिघ्नाय रवये लोकसाक्षिणे ॥ २१ ॥</verse>
<p text="F" n="21">तपे हुए सोने के समान शोभावाले, वहन करनेवाले, विश्वकर्मा,
तमको नाश करनेवाले, लोकके साक्षी रविको नमस्कार ॥ २१ ॥</p>
<verse text="E" n="232">नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।
पाययत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ २२ ॥</verse>
<p text="F" n="22" merge-text="true">यही उपन्न सृष्टिको नाश करते हैं और उसीके फिर वही प्रभु</p>
</page>
<verse text="E" n="17">नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ १७ ॥</verse>
<verse text="E" n="18">नमः उग्राय वीराय सारङ्गाय नमो नमः ।
नमः पद्मप्रबोधाय मार्तण्डाय नमो नमः ॥ १८ ॥</verse>
<p text="F" n="17-18">जय, जयभद्र और हर्यश्वको नमस्कार । हे सहस्रांशो नमो नमः ।
आदित्य को मेरा नमस्कार है। उग्र वीरको, सारङ्गको पद्म
प्रबोध और मार्तण्डको मेरा नमस्कार है ॥ १७-१८ ॥</p>
<verse text="E" n="19">ब्रह्मेशानाच्युतेशाय सूर्यादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ १
<p text="E
<p text="F" n="
भगवान्, सर्वभक्ष और, रौद्र शरीरको नमस्कार ॥ १९ ॥</p>
<verse text="E" n="2
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ २० ॥</verse>
<p text="F" n="20">तम, हिम और शत्रुके नाश करनेवाले अमितात्मा वाले ,
कृतघ्नको मारनेवाले देव और ज्योतियोंके पतिको नमस्कार ॥२७॥</p>
<verse text="E" n="2
नमस्तमोऽभिनिघ्नाय रवये लोकसाक्षिणे ॥ २१ ॥</verse>
<p text="F" n="21">तपे हुए सोने के समान शोभावाले, वहन करनेवाले, विश्वकर्मा,
तमको नाश करनेवाले, लोकके साक्षी रविको नमस्कार ॥ २१ ॥</p>
<verse text="E" n="2
पाययत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ २२ ॥</verse>
<p text="F" n="22" merge-text="true">यही उपन्न सृष्टिको नाश करते हैं और उसीके फिर वही प्रभु</p>
</page>