This page has been fully proofread once and needs a second look.


<page>
<verse text="E" n="17">
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ १७ ॥
 
</verse>
<verse text="E" n="18">
नमः उग्राय वीराय सारङ्गाय नमो नमः ।

नमः पद्मप्रबोधाय मार्तण्डाय नमो नमः ॥ १८ ॥
 
</verse>
<p text="F" n="17-18">
जय, जयभद्र और हर्यश्वको नमस्कार । हे सहस्रांशो नमो नमः ।

आदित्य को मेरा नमस्कार है। उग्र वीरको, सारङ्गको पद्म

प्रबोध और मार्तण्डको मेरा नमस्कार है ॥ १७-१८ ॥
 
</p>
<verse text="E" n="19">
ब्रह्मेशानाच्युतेशाय सूर्यादित्यवर्चसे ।

भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ १६ ॥
 
</verse>
<p text="E" n="20">
ब्रह्मा इशान और अच्युतके ईश, सूर्य, आदित्यवर्चस,

भगवान्, सर्वभक्ष और, रौद्र शरीरको नमस्कार ॥ १९ ॥
 
</p>
<verse text="E" n="21">
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।

कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ २० ॥
 
</verse>
<p text="F" n="20">
तम, हिम और शत्रुके नाश करनेवाले अमितात्मा वाले ,

कृतघ्नको मारनेवाले देव और ज्योतियोंके पतिको नमस्कार ॥२७॥
 
</p>
<verse text="E" n="22">
तप्तचामीकराभाय वह्नये विश्वकर्मणे ।

नमस्तमोऽभिनिघ्नाय रवये लोकसाक्षिणे ॥ २१ ॥
 
</verse>
<p text="F" n="21">
तपे हुए सोने के समान शोभावाले, वहन करनेवाले, विश्वकर्मा,

तमको नाश करनेवाले, लोकके साक्षी रविको नमस्कार ॥ २१ ॥
 
</p>
<verse text="E" n="23">
नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।

पाययत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ २२ ॥
 
</verse>
<p text="F" n="22" merge-text="true">
यही उपन्न सृष्टिको नाश करते हैं और उसीके फिर वही प्रभु
 
 
 
</p>
</page>